Declension table of ?vyāpitā

Deva

FeminineSingularDualPlural
Nominativevyāpitā vyāpite vyāpitāḥ
Vocativevyāpite vyāpite vyāpitāḥ
Accusativevyāpitām vyāpite vyāpitāḥ
Instrumentalvyāpitayā vyāpitābhyām vyāpitābhiḥ
Dativevyāpitāyai vyāpitābhyām vyāpitābhyaḥ
Ablativevyāpitāyāḥ vyāpitābhyām vyāpitābhyaḥ
Genitivevyāpitāyāḥ vyāpitayoḥ vyāpitānām
Locativevyāpitāyām vyāpitayoḥ vyāpitāsu

Adverb -vyāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria