Declension table of ?vyāpita

Deva

NeuterSingularDualPlural
Nominativevyāpitam vyāpite vyāpitāni
Vocativevyāpita vyāpite vyāpitāni
Accusativevyāpitam vyāpite vyāpitāni
Instrumentalvyāpitena vyāpitābhyām vyāpitaiḥ
Dativevyāpitāya vyāpitābhyām vyāpitebhyaḥ
Ablativevyāpitāt vyāpitābhyām vyāpitebhyaḥ
Genitivevyāpitasya vyāpitayoḥ vyāpitānām
Locativevyāpite vyāpitayoḥ vyāpiteṣu

Compound vyāpita -

Adverb -vyāpitam -vyāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria