Declension table of ?vyāpana

Deva

NeuterSingularDualPlural
Nominativevyāpanam vyāpane vyāpanāni
Vocativevyāpana vyāpane vyāpanāni
Accusativevyāpanam vyāpane vyāpanāni
Instrumentalvyāpanena vyāpanābhyām vyāpanaiḥ
Dativevyāpanāya vyāpanābhyām vyāpanebhyaḥ
Ablativevyāpanāt vyāpanābhyām vyāpanebhyaḥ
Genitivevyāpanasya vyāpanayoḥ vyāpanānām
Locativevyāpane vyāpanayoḥ vyāpaneṣu

Compound vyāpana -

Adverb -vyāpanam -vyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria