Declension table of vyāpakatva

Deva

NeuterSingularDualPlural
Nominativevyāpakatvam vyāpakatve vyāpakatvāni
Vocativevyāpakatva vyāpakatve vyāpakatvāni
Accusativevyāpakatvam vyāpakatve vyāpakatvāni
Instrumentalvyāpakatvena vyāpakatvābhyām vyāpakatvaiḥ
Dativevyāpakatvāya vyāpakatvābhyām vyāpakatvebhyaḥ
Ablativevyāpakatvāt vyāpakatvābhyām vyāpakatvebhyaḥ
Genitivevyāpakatvasya vyāpakatvayoḥ vyāpakatvānām
Locativevyāpakatve vyāpakatvayoḥ vyāpakatveṣu

Compound vyāpakatva -

Adverb -vyāpakatvam -vyāpakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria