Declension table of ?vyāpāta

Deva

MasculineSingularDualPlural
Nominativevyāpātaḥ vyāpātau vyāpātāḥ
Vocativevyāpāta vyāpātau vyāpātāḥ
Accusativevyāpātam vyāpātau vyāpātān
Instrumentalvyāpātena vyāpātābhyām vyāpātaiḥ vyāpātebhiḥ
Dativevyāpātāya vyāpātābhyām vyāpātebhyaḥ
Ablativevyāpātāt vyāpātābhyām vyāpātebhyaḥ
Genitivevyāpātasya vyāpātayoḥ vyāpātānām
Locativevyāpāte vyāpātayoḥ vyāpāteṣu

Compound vyāpāta -

Adverb -vyāpātam -vyāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria