Declension table of ?vyāpāravatā

Deva

FeminineSingularDualPlural
Nominativevyāpāravatā vyāpāravate vyāpāravatāḥ
Vocativevyāpāravate vyāpāravate vyāpāravatāḥ
Accusativevyāpāravatām vyāpāravate vyāpāravatāḥ
Instrumentalvyāpāravatayā vyāpāravatābhyām vyāpāravatābhiḥ
Dativevyāpāravatāyai vyāpāravatābhyām vyāpāravatābhyaḥ
Ablativevyāpāravatāyāḥ vyāpāravatābhyām vyāpāravatābhyaḥ
Genitivevyāpāravatāyāḥ vyāpāravatayoḥ vyāpāravatānām
Locativevyāpāravatāyām vyāpāravatayoḥ vyāpāravatāsu

Adverb -vyāpāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria