Declension table of vyāpāravat

Deva

MasculineSingularDualPlural
Nominativevyāpāravān vyāpāravantau vyāpāravantaḥ
Vocativevyāpāravan vyāpāravantau vyāpāravantaḥ
Accusativevyāpāravantam vyāpāravantau vyāpāravataḥ
Instrumentalvyāpāravatā vyāpāravadbhyām vyāpāravadbhiḥ
Dativevyāpāravate vyāpāravadbhyām vyāpāravadbhyaḥ
Ablativevyāpāravataḥ vyāpāravadbhyām vyāpāravadbhyaḥ
Genitivevyāpāravataḥ vyāpāravatoḥ vyāpāravatām
Locativevyāpāravati vyāpāravatoḥ vyāpāravatsu

Compound vyāpāravat -

Adverb -vyāpāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria