Declension table of ?vyāpāditavatā

Deva

FeminineSingularDualPlural
Nominativevyāpāditavatā vyāpāditavate vyāpāditavatāḥ
Vocativevyāpāditavate vyāpāditavate vyāpāditavatāḥ
Accusativevyāpāditavatām vyāpāditavate vyāpāditavatāḥ
Instrumentalvyāpāditavatayā vyāpāditavatābhyām vyāpāditavatābhiḥ
Dativevyāpāditavatāyai vyāpāditavatābhyām vyāpāditavatābhyaḥ
Ablativevyāpāditavatāyāḥ vyāpāditavatābhyām vyāpāditavatābhyaḥ
Genitivevyāpāditavatāyāḥ vyāpāditavatayoḥ vyāpāditavatānām
Locativevyāpāditavatāyām vyāpāditavatayoḥ vyāpāditavatāsu

Adverb -vyāpāditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria