Declension table of ?vyāpāditavat

Deva

MasculineSingularDualPlural
Nominativevyāpāditavān vyāpāditavantau vyāpāditavantaḥ
Vocativevyāpāditavan vyāpāditavantau vyāpāditavantaḥ
Accusativevyāpāditavantam vyāpāditavantau vyāpāditavataḥ
Instrumentalvyāpāditavatā vyāpāditavadbhyām vyāpāditavadbhiḥ
Dativevyāpāditavate vyāpāditavadbhyām vyāpāditavadbhyaḥ
Ablativevyāpāditavataḥ vyāpāditavadbhyām vyāpāditavadbhyaḥ
Genitivevyāpāditavataḥ vyāpāditavatoḥ vyāpāditavatām
Locativevyāpāditavati vyāpāditavatoḥ vyāpāditavatsu

Compound vyāpāditavat -

Adverb -vyāpāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria