Declension table of ?vyāpādayitavyā

Deva

FeminineSingularDualPlural
Nominativevyāpādayitavyā vyāpādayitavye vyāpādayitavyāḥ
Vocativevyāpādayitavye vyāpādayitavye vyāpādayitavyāḥ
Accusativevyāpādayitavyām vyāpādayitavye vyāpādayitavyāḥ
Instrumentalvyāpādayitavyayā vyāpādayitavyābhyām vyāpādayitavyābhiḥ
Dativevyāpādayitavyāyai vyāpādayitavyābhyām vyāpādayitavyābhyaḥ
Ablativevyāpādayitavyāyāḥ vyāpādayitavyābhyām vyāpādayitavyābhyaḥ
Genitivevyāpādayitavyāyāḥ vyāpādayitavyayoḥ vyāpādayitavyānām
Locativevyāpādayitavyāyām vyāpādayitavyayoḥ vyāpādayitavyāsu

Adverb -vyāpādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria