Declension table of ?vyāpādakā

Deva

FeminineSingularDualPlural
Nominativevyāpādakā vyāpādake vyāpādakāḥ
Vocativevyāpādake vyāpādake vyāpādakāḥ
Accusativevyāpādakām vyāpādake vyāpādakāḥ
Instrumentalvyāpādakayā vyāpādakābhyām vyāpādakābhiḥ
Dativevyāpādakāyai vyāpādakābhyām vyāpādakābhyaḥ
Ablativevyāpādakāyāḥ vyāpādakābhyām vyāpādakābhyaḥ
Genitivevyāpādakāyāḥ vyāpādakayoḥ vyāpādakānām
Locativevyāpādakāyām vyāpādakayoḥ vyāpādakāsu

Adverb -vyāpādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria