Declension table of ?vyāpādaka

Deva

NeuterSingularDualPlural
Nominativevyāpādakam vyāpādake vyāpādakāni
Vocativevyāpādaka vyāpādake vyāpādakāni
Accusativevyāpādakam vyāpādake vyāpādakāni
Instrumentalvyāpādakena vyāpādakābhyām vyāpādakaiḥ
Dativevyāpādakāya vyāpādakābhyām vyāpādakebhyaḥ
Ablativevyāpādakāt vyāpādakābhyām vyāpādakebhyaḥ
Genitivevyāpādakasya vyāpādakayoḥ vyāpādakānām
Locativevyāpādake vyāpādakayoḥ vyāpādakeṣu

Compound vyāpādaka -

Adverb -vyāpādakam -vyāpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria