Declension table of ?vyāpāda

Deva

MasculineSingularDualPlural
Nominativevyāpādaḥ vyāpādau vyāpādāḥ
Vocativevyāpāda vyāpādau vyāpādāḥ
Accusativevyāpādam vyāpādau vyāpādān
Instrumentalvyāpādena vyāpādābhyām vyāpādaiḥ vyāpādebhiḥ
Dativevyāpādāya vyāpādābhyām vyāpādebhyaḥ
Ablativevyāpādāt vyāpādābhyām vyāpādebhyaḥ
Genitivevyāpādasya vyāpādayoḥ vyāpādānām
Locativevyāpāde vyāpādayoḥ vyāpādeṣu

Compound vyāpāda -

Adverb -vyāpādam -vyāpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria