Declension table of ?vyānatā

Deva

FeminineSingularDualPlural
Nominativevyānatā vyānate vyānatāḥ
Vocativevyānate vyānate vyānatāḥ
Accusativevyānatām vyānate vyānatāḥ
Instrumentalvyānatayā vyānatābhyām vyānatābhiḥ
Dativevyānatāyai vyānatābhyām vyānatābhyaḥ
Ablativevyānatāyāḥ vyānatābhyām vyānatābhyaḥ
Genitivevyānatāyāḥ vyānatayoḥ vyānatānām
Locativevyānatāyām vyānatayoḥ vyānatāsu

Adverb -vyānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria