Declension table of ?vyānaddha

Deva

NeuterSingularDualPlural
Nominativevyānaddham vyānaddhe vyānaddhāni
Vocativevyānaddha vyānaddhe vyānaddhāni
Accusativevyānaddham vyānaddhe vyānaddhāni
Instrumentalvyānaddhena vyānaddhābhyām vyānaddhaiḥ
Dativevyānaddhāya vyānaddhābhyām vyānaddhebhyaḥ
Ablativevyānaddhāt vyānaddhābhyām vyānaddhebhyaḥ
Genitivevyānaddhasya vyānaddhayoḥ vyānaddhānām
Locativevyānaddhe vyānaddhayoḥ vyānaddheṣu

Compound vyānaddha -

Adverb -vyānaddham -vyānaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria