Declension table of ?vyāmya

Deva

NeuterSingularDualPlural
Nominativevyāmyam vyāmye vyāmyāni
Vocativevyāmya vyāmye vyāmyāni
Accusativevyāmyam vyāmye vyāmyāni
Instrumentalvyāmyena vyāmyābhyām vyāmyaiḥ
Dativevyāmyāya vyāmyābhyām vyāmyebhyaḥ
Ablativevyāmyāt vyāmyābhyām vyāmyebhyaḥ
Genitivevyāmyasya vyāmyayoḥ vyāmyānām
Locativevyāmye vyāmyayoḥ vyāmyeṣu

Compound vyāmya -

Adverb -vyāmyam -vyāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria