Declension table of ?vyāmohitacittā

Deva

FeminineSingularDualPlural
Nominativevyāmohitacittā vyāmohitacitte vyāmohitacittāḥ
Vocativevyāmohitacitte vyāmohitacitte vyāmohitacittāḥ
Accusativevyāmohitacittām vyāmohitacitte vyāmohitacittāḥ
Instrumentalvyāmohitacittayā vyāmohitacittābhyām vyāmohitacittābhiḥ
Dativevyāmohitacittāyai vyāmohitacittābhyām vyāmohitacittābhyaḥ
Ablativevyāmohitacittāyāḥ vyāmohitacittābhyām vyāmohitacittābhyaḥ
Genitivevyāmohitacittāyāḥ vyāmohitacittayoḥ vyāmohitacittānām
Locativevyāmohitacittāyām vyāmohitacittayoḥ vyāmohitacittāsu

Adverb -vyāmohitacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria