Declension table of ?vyāmohitacitta

Deva

NeuterSingularDualPlural
Nominativevyāmohitacittam vyāmohitacitte vyāmohitacittāni
Vocativevyāmohitacitta vyāmohitacitte vyāmohitacittāni
Accusativevyāmohitacittam vyāmohitacitte vyāmohitacittāni
Instrumentalvyāmohitacittena vyāmohitacittābhyām vyāmohitacittaiḥ
Dativevyāmohitacittāya vyāmohitacittābhyām vyāmohitacittebhyaḥ
Ablativevyāmohitacittāt vyāmohitacittābhyām vyāmohitacittebhyaḥ
Genitivevyāmohitacittasya vyāmohitacittayoḥ vyāmohitacittānām
Locativevyāmohitacitte vyāmohitacittayoḥ vyāmohitacitteṣu

Compound vyāmohitacitta -

Adverb -vyāmohitacittam -vyāmohitacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria