Declension table of ?vyāmohitacitta

Deva

MasculineSingularDualPlural
Nominativevyāmohitacittaḥ vyāmohitacittau vyāmohitacittāḥ
Vocativevyāmohitacitta vyāmohitacittau vyāmohitacittāḥ
Accusativevyāmohitacittam vyāmohitacittau vyāmohitacittān
Instrumentalvyāmohitacittena vyāmohitacittābhyām vyāmohitacittaiḥ vyāmohitacittebhiḥ
Dativevyāmohitacittāya vyāmohitacittābhyām vyāmohitacittebhyaḥ
Ablativevyāmohitacittāt vyāmohitacittābhyām vyāmohitacittebhyaḥ
Genitivevyāmohitacittasya vyāmohitacittayoḥ vyāmohitacittānām
Locativevyāmohitacitte vyāmohitacittayoḥ vyāmohitacitteṣu

Compound vyāmohitacitta -

Adverb -vyāmohitacittam -vyāmohitacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria