Declension table of ?vyāmohitā

Deva

FeminineSingularDualPlural
Nominativevyāmohitā vyāmohite vyāmohitāḥ
Vocativevyāmohite vyāmohite vyāmohitāḥ
Accusativevyāmohitām vyāmohite vyāmohitāḥ
Instrumentalvyāmohitayā vyāmohitābhyām vyāmohitābhiḥ
Dativevyāmohitāyai vyāmohitābhyām vyāmohitābhyaḥ
Ablativevyāmohitāyāḥ vyāmohitābhyām vyāmohitābhyaḥ
Genitivevyāmohitāyāḥ vyāmohitayoḥ vyāmohitānām
Locativevyāmohitāyām vyāmohitayoḥ vyāmohitāsu

Adverb -vyāmohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria