Declension table of ?vyāmana

Deva

NeuterSingularDualPlural
Nominativevyāmanam vyāmane vyāmanāni
Vocativevyāmana vyāmane vyāmanāni
Accusativevyāmanam vyāmane vyāmanāni
Instrumentalvyāmanena vyāmanābhyām vyāmanaiḥ
Dativevyāmanāya vyāmanābhyām vyāmanebhyaḥ
Ablativevyāmanāt vyāmanābhyām vyāmanebhyaḥ
Genitivevyāmanasya vyāmanayoḥ vyāmanānām
Locativevyāmane vyāmanayoḥ vyāmaneṣu

Compound vyāmana -

Adverb -vyāmanam -vyāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria