Declension table of vyāma

Deva

MasculineSingularDualPlural
Nominativevyāmaḥ vyāmau vyāmāḥ
Vocativevyāma vyāmau vyāmāḥ
Accusativevyāmam vyāmau vyāmān
Instrumentalvyāmena vyāmābhyām vyāmaiḥ vyāmebhiḥ
Dativevyāmāya vyāmābhyām vyāmebhyaḥ
Ablativevyāmāt vyāmābhyām vyāmebhyaḥ
Genitivevyāmasya vyāmayoḥ vyāmānām
Locativevyāme vyāmayoḥ vyāmeṣu

Compound vyāma -

Adverb -vyāmam -vyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria