Declension table of ?vyāmṛṣṭatilakā

Deva

FeminineSingularDualPlural
Nominativevyāmṛṣṭatilakā vyāmṛṣṭatilake vyāmṛṣṭatilakāḥ
Vocativevyāmṛṣṭatilake vyāmṛṣṭatilake vyāmṛṣṭatilakāḥ
Accusativevyāmṛṣṭatilakām vyāmṛṣṭatilake vyāmṛṣṭatilakāḥ
Instrumentalvyāmṛṣṭatilakayā vyāmṛṣṭatilakābhyām vyāmṛṣṭatilakābhiḥ
Dativevyāmṛṣṭatilakāyai vyāmṛṣṭatilakābhyām vyāmṛṣṭatilakābhyaḥ
Ablativevyāmṛṣṭatilakāyāḥ vyāmṛṣṭatilakābhyām vyāmṛṣṭatilakābhyaḥ
Genitivevyāmṛṣṭatilakāyāḥ vyāmṛṣṭatilakayoḥ vyāmṛṣṭatilakānām
Locativevyāmṛṣṭatilakāyām vyāmṛṣṭatilakayoḥ vyāmṛṣṭatilakāsu

Adverb -vyāmṛṣṭatilakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria