Declension table of ?vyāmṛṣṭatilaka

Deva

NeuterSingularDualPlural
Nominativevyāmṛṣṭatilakam vyāmṛṣṭatilake vyāmṛṣṭatilakāni
Vocativevyāmṛṣṭatilaka vyāmṛṣṭatilake vyāmṛṣṭatilakāni
Accusativevyāmṛṣṭatilakam vyāmṛṣṭatilake vyāmṛṣṭatilakāni
Instrumentalvyāmṛṣṭatilakena vyāmṛṣṭatilakābhyām vyāmṛṣṭatilakaiḥ
Dativevyāmṛṣṭatilakāya vyāmṛṣṭatilakābhyām vyāmṛṣṭatilakebhyaḥ
Ablativevyāmṛṣṭatilakāt vyāmṛṣṭatilakābhyām vyāmṛṣṭatilakebhyaḥ
Genitivevyāmṛṣṭatilakasya vyāmṛṣṭatilakayoḥ vyāmṛṣṭatilakānām
Locativevyāmṛṣṭatilake vyāmṛṣṭatilakayoḥ vyāmṛṣṭatilakeṣu

Compound vyāmṛṣṭatilaka -

Adverb -vyāmṛṣṭatilakam -vyāmṛṣṭatilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria