Declension table of ?vyāmṛṣṭā

Deva

FeminineSingularDualPlural
Nominativevyāmṛṣṭā vyāmṛṣṭe vyāmṛṣṭāḥ
Vocativevyāmṛṣṭe vyāmṛṣṭe vyāmṛṣṭāḥ
Accusativevyāmṛṣṭām vyāmṛṣṭe vyāmṛṣṭāḥ
Instrumentalvyāmṛṣṭayā vyāmṛṣṭābhyām vyāmṛṣṭābhiḥ
Dativevyāmṛṣṭāyai vyāmṛṣṭābhyām vyāmṛṣṭābhyaḥ
Ablativevyāmṛṣṭāyāḥ vyāmṛṣṭābhyām vyāmṛṣṭābhyaḥ
Genitivevyāmṛṣṭāyāḥ vyāmṛṣṭayoḥ vyāmṛṣṭānām
Locativevyāmṛṣṭāyām vyāmṛṣṭayoḥ vyāmṛṣṭāsu

Adverb -vyāmṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria