Declension table of ?vyāmṛṣṭa

Deva

NeuterSingularDualPlural
Nominativevyāmṛṣṭam vyāmṛṣṭe vyāmṛṣṭāni
Vocativevyāmṛṣṭa vyāmṛṣṭe vyāmṛṣṭāni
Accusativevyāmṛṣṭam vyāmṛṣṭe vyāmṛṣṭāni
Instrumentalvyāmṛṣṭena vyāmṛṣṭābhyām vyāmṛṣṭaiḥ
Dativevyāmṛṣṭāya vyāmṛṣṭābhyām vyāmṛṣṭebhyaḥ
Ablativevyāmṛṣṭāt vyāmṛṣṭābhyām vyāmṛṣṭebhyaḥ
Genitivevyāmṛṣṭasya vyāmṛṣṭayoḥ vyāmṛṣṭānām
Locativevyāmṛṣṭe vyāmṛṣṭayoḥ vyāmṛṣṭeṣu

Compound vyāmṛṣṭa -

Adverb -vyāmṛṣṭam -vyāmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria