Declension table of ?vyāmṛṣṭa

Deva

MasculineSingularDualPlural
Nominativevyāmṛṣṭaḥ vyāmṛṣṭau vyāmṛṣṭāḥ
Vocativevyāmṛṣṭa vyāmṛṣṭau vyāmṛṣṭāḥ
Accusativevyāmṛṣṭam vyāmṛṣṭau vyāmṛṣṭān
Instrumentalvyāmṛṣṭena vyāmṛṣṭābhyām vyāmṛṣṭaiḥ vyāmṛṣṭebhiḥ
Dativevyāmṛṣṭāya vyāmṛṣṭābhyām vyāmṛṣṭebhyaḥ
Ablativevyāmṛṣṭāt vyāmṛṣṭābhyām vyāmṛṣṭebhyaḥ
Genitivevyāmṛṣṭasya vyāmṛṣṭayoḥ vyāmṛṣṭānām
Locativevyāmṛṣṭe vyāmṛṣṭayoḥ vyāmṛṣṭeṣu

Compound vyāmṛṣṭa -

Adverb -vyāmṛṣṭam -vyāmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria