Declension table of ?vyālolakuntalakalāpavat

Deva

MasculineSingularDualPlural
Nominativevyālolakuntalakalāpavān vyālolakuntalakalāpavantau vyālolakuntalakalāpavantaḥ
Vocativevyālolakuntalakalāpavan vyālolakuntalakalāpavantau vyālolakuntalakalāpavantaḥ
Accusativevyālolakuntalakalāpavantam vyālolakuntalakalāpavantau vyālolakuntalakalāpavataḥ
Instrumentalvyālolakuntalakalāpavatā vyālolakuntalakalāpavadbhyām vyālolakuntalakalāpavadbhiḥ
Dativevyālolakuntalakalāpavate vyālolakuntalakalāpavadbhyām vyālolakuntalakalāpavadbhyaḥ
Ablativevyālolakuntalakalāpavataḥ vyālolakuntalakalāpavadbhyām vyālolakuntalakalāpavadbhyaḥ
Genitivevyālolakuntalakalāpavataḥ vyālolakuntalakalāpavatoḥ vyālolakuntalakalāpavatām
Locativevyālolakuntalakalāpavati vyālolakuntalakalāpavatoḥ vyālolakuntalakalāpavatsu

Compound vyālolakuntalakalāpavat -

Adverb -vyālolakuntalakalāpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria