Declension table of ?vyāloḍita

Deva

MasculineSingularDualPlural
Nominativevyāloḍitaḥ vyāloḍitau vyāloḍitāḥ
Vocativevyāloḍita vyāloḍitau vyāloḍitāḥ
Accusativevyāloḍitam vyāloḍitau vyāloḍitān
Instrumentalvyāloḍitena vyāloḍitābhyām vyāloḍitaiḥ vyāloḍitebhiḥ
Dativevyāloḍitāya vyāloḍitābhyām vyāloḍitebhyaḥ
Ablativevyāloḍitāt vyāloḍitābhyām vyāloḍitebhyaḥ
Genitivevyāloḍitasya vyāloḍitayoḥ vyāloḍitānām
Locativevyāloḍite vyāloḍitayoḥ vyāloḍiteṣu

Compound vyāloḍita -

Adverb -vyāloḍitam -vyāloḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria