Declension table of ?vyālaśikṣā

Deva

FeminineSingularDualPlural
Nominativevyālaśikṣā vyālaśikṣe vyālaśikṣāḥ
Vocativevyālaśikṣe vyālaśikṣe vyālaśikṣāḥ
Accusativevyālaśikṣām vyālaśikṣe vyālaśikṣāḥ
Instrumentalvyālaśikṣayā vyālaśikṣābhyām vyālaśikṣābhiḥ
Dativevyālaśikṣāyai vyālaśikṣābhyām vyālaśikṣābhyaḥ
Ablativevyālaśikṣāyāḥ vyālaśikṣābhyām vyālaśikṣābhyaḥ
Genitivevyālaśikṣāyāḥ vyālaśikṣayoḥ vyālaśikṣāṇām
Locativevyālaśikṣāyām vyālaśikṣayoḥ vyālaśikṣāsu

Adverb -vyālaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria