Declension table of ?vyālavatā

Deva

FeminineSingularDualPlural
Nominativevyālavatā vyālavate vyālavatāḥ
Vocativevyālavate vyālavate vyālavatāḥ
Accusativevyālavatām vyālavate vyālavatāḥ
Instrumentalvyālavatayā vyālavatābhyām vyālavatābhiḥ
Dativevyālavatāyai vyālavatābhyām vyālavatābhyaḥ
Ablativevyālavatāyāḥ vyālavatābhyām vyālavatābhyaḥ
Genitivevyālavatāyāḥ vyālavatayoḥ vyālavatānām
Locativevyālavatāyām vyālavatayoḥ vyālavatāsu

Adverb -vyālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria