Declension table of ?vyālavat

Deva

MasculineSingularDualPlural
Nominativevyālavān vyālavantau vyālavantaḥ
Vocativevyālavan vyālavantau vyālavantaḥ
Accusativevyālavantam vyālavantau vyālavataḥ
Instrumentalvyālavatā vyālavadbhyām vyālavadbhiḥ
Dativevyālavate vyālavadbhyām vyālavadbhyaḥ
Ablativevyālavataḥ vyālavadbhyām vyālavadbhyaḥ
Genitivevyālavataḥ vyālavatoḥ vyālavatām
Locativevyālavati vyālavatoḥ vyālavatsu

Compound vyālavat -

Adverb -vyālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria