Declension table of ?vyālatva

Deva

NeuterSingularDualPlural
Nominativevyālatvam vyālatve vyālatvāni
Vocativevyālatva vyālatve vyālatvāni
Accusativevyālatvam vyālatve vyālatvāni
Instrumentalvyālatvena vyālatvābhyām vyālatvaiḥ
Dativevyālatvāya vyālatvābhyām vyālatvebhyaḥ
Ablativevyālatvāt vyālatvābhyām vyālatvebhyaḥ
Genitivevyālatvasya vyālatvayoḥ vyālatvānām
Locativevyālatve vyālatvayoḥ vyālatveṣu

Compound vyālatva -

Adverb -vyālatvam -vyālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria