Declension table of ?vyālatamā

Deva

FeminineSingularDualPlural
Nominativevyālatamā vyālatame vyālatamāḥ
Vocativevyālatame vyālatame vyālatamāḥ
Accusativevyālatamām vyālatame vyālatamāḥ
Instrumentalvyālatamayā vyālatamābhyām vyālatamābhiḥ
Dativevyālatamāyai vyālatamābhyām vyālatamābhyaḥ
Ablativevyālatamāyāḥ vyālatamābhyām vyālatamābhyaḥ
Genitivevyālatamāyāḥ vyālatamayoḥ vyālatamānām
Locativevyālatamāyām vyālatamayoḥ vyālatamāsu

Adverb -vyālatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria