Declension table of ?vyālatama

Deva

MasculineSingularDualPlural
Nominativevyālatamaḥ vyālatamau vyālatamāḥ
Vocativevyālatama vyālatamau vyālatamāḥ
Accusativevyālatamam vyālatamau vyālatamān
Instrumentalvyālatamena vyālatamābhyām vyālatamaiḥ vyālatamebhiḥ
Dativevyālatamāya vyālatamābhyām vyālatamebhyaḥ
Ablativevyālatamāt vyālatamābhyām vyālatamebhyaḥ
Genitivevyālatamasya vyālatamayoḥ vyālatamānām
Locativevyālatame vyālatamayoḥ vyālatameṣu

Compound vyālatama -

Adverb -vyālatamam -vyālatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria