Declension table of ?vyālapāṇija

Deva

MasculineSingularDualPlural
Nominativevyālapāṇijaḥ vyālapāṇijau vyālapāṇijāḥ
Vocativevyālapāṇija vyālapāṇijau vyālapāṇijāḥ
Accusativevyālapāṇijam vyālapāṇijau vyālapāṇijān
Instrumentalvyālapāṇijena vyālapāṇijābhyām vyālapāṇijaiḥ vyālapāṇijebhiḥ
Dativevyālapāṇijāya vyālapāṇijābhyām vyālapāṇijebhyaḥ
Ablativevyālapāṇijāt vyālapāṇijābhyām vyālapāṇijebhyaḥ
Genitivevyālapāṇijasya vyālapāṇijayoḥ vyālapāṇijānām
Locativevyālapāṇije vyālapāṇijayoḥ vyālapāṇijeṣu

Compound vyālapāṇija -

Adverb -vyālapāṇijam -vyālapāṇijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria