Declension table of ?vyālagrāhiṇī

Deva

FeminineSingularDualPlural
Nominativevyālagrāhiṇī vyālagrāhiṇyau vyālagrāhiṇyaḥ
Vocativevyālagrāhiṇi vyālagrāhiṇyau vyālagrāhiṇyaḥ
Accusativevyālagrāhiṇīm vyālagrāhiṇyau vyālagrāhiṇīḥ
Instrumentalvyālagrāhiṇyā vyālagrāhiṇībhyām vyālagrāhiṇībhiḥ
Dativevyālagrāhiṇyai vyālagrāhiṇībhyām vyālagrāhiṇībhyaḥ
Ablativevyālagrāhiṇyāḥ vyālagrāhiṇībhyām vyālagrāhiṇībhyaḥ
Genitivevyālagrāhiṇyāḥ vyālagrāhiṇyoḥ vyālagrāhiṇīnām
Locativevyālagrāhiṇyām vyālagrāhiṇyoḥ vyālagrāhiṇīṣu

Compound vyālagrāhiṇi - vyālagrāhiṇī -

Adverb -vyālagrāhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria