Declension table of ?vyākuñcitā

Deva

FeminineSingularDualPlural
Nominativevyākuñcitā vyākuñcite vyākuñcitāḥ
Vocativevyākuñcite vyākuñcite vyākuñcitāḥ
Accusativevyākuñcitām vyākuñcite vyākuñcitāḥ
Instrumentalvyākuñcitayā vyākuñcitābhyām vyākuñcitābhiḥ
Dativevyākuñcitāyai vyākuñcitābhyām vyākuñcitābhyaḥ
Ablativevyākuñcitāyāḥ vyākuñcitābhyām vyākuñcitābhyaḥ
Genitivevyākuñcitāyāḥ vyākuñcitayoḥ vyākuñcitānām
Locativevyākuñcitāyām vyākuñcitayoḥ vyākuñcitāsu

Adverb -vyākuñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria