Declension table of ?vyākuñcita

Deva

NeuterSingularDualPlural
Nominativevyākuñcitam vyākuñcite vyākuñcitāni
Vocativevyākuñcita vyākuñcite vyākuñcitāni
Accusativevyākuñcitam vyākuñcite vyākuñcitāni
Instrumentalvyākuñcitena vyākuñcitābhyām vyākuñcitaiḥ
Dativevyākuñcitāya vyākuñcitābhyām vyākuñcitebhyaḥ
Ablativevyākuñcitāt vyākuñcitābhyām vyākuñcitebhyaḥ
Genitivevyākuñcitasya vyākuñcitayoḥ vyākuñcitānām
Locativevyākuñcite vyākuñcitayoḥ vyākuñciteṣu

Compound vyākuñcita -

Adverb -vyākuñcitam -vyākuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria