Declension table of ?vyākuñcita

Deva

MasculineSingularDualPlural
Nominativevyākuñcitaḥ vyākuñcitau vyākuñcitāḥ
Vocativevyākuñcita vyākuñcitau vyākuñcitāḥ
Accusativevyākuñcitam vyākuñcitau vyākuñcitān
Instrumentalvyākuñcitena vyākuñcitābhyām vyākuñcitaiḥ vyākuñcitebhiḥ
Dativevyākuñcitāya vyākuñcitābhyām vyākuñcitebhyaḥ
Ablativevyākuñcitāt vyākuñcitābhyām vyākuñcitebhyaḥ
Genitivevyākuñcitasya vyākuñcitayoḥ vyākuñcitānām
Locativevyākuñcite vyākuñcitayoḥ vyākuñciteṣu

Compound vyākuñcita -

Adverb -vyākuñcitam -vyākuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria