Declension table of ?vyākulitahṛdaya

Deva

NeuterSingularDualPlural
Nominativevyākulitahṛdayam vyākulitahṛdaye vyākulitahṛdayāni
Vocativevyākulitahṛdaya vyākulitahṛdaye vyākulitahṛdayāni
Accusativevyākulitahṛdayam vyākulitahṛdaye vyākulitahṛdayāni
Instrumentalvyākulitahṛdayena vyākulitahṛdayābhyām vyākulitahṛdayaiḥ
Dativevyākulitahṛdayāya vyākulitahṛdayābhyām vyākulitahṛdayebhyaḥ
Ablativevyākulitahṛdayāt vyākulitahṛdayābhyām vyākulitahṛdayebhyaḥ
Genitivevyākulitahṛdayasya vyākulitahṛdayayoḥ vyākulitahṛdayānām
Locativevyākulitahṛdaye vyākulitahṛdayayoḥ vyākulitahṛdayeṣu

Compound vyākulitahṛdaya -

Adverb -vyākulitahṛdayam -vyākulitahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria