Declension table of ?vyākulitahṛdaya

Deva

MasculineSingularDualPlural
Nominativevyākulitahṛdayaḥ vyākulitahṛdayau vyākulitahṛdayāḥ
Vocativevyākulitahṛdaya vyākulitahṛdayau vyākulitahṛdayāḥ
Accusativevyākulitahṛdayam vyākulitahṛdayau vyākulitahṛdayān
Instrumentalvyākulitahṛdayena vyākulitahṛdayābhyām vyākulitahṛdayaiḥ vyākulitahṛdayebhiḥ
Dativevyākulitahṛdayāya vyākulitahṛdayābhyām vyākulitahṛdayebhyaḥ
Ablativevyākulitahṛdayāt vyākulitahṛdayābhyām vyākulitahṛdayebhyaḥ
Genitivevyākulitahṛdayasya vyākulitahṛdayayoḥ vyākulitahṛdayānām
Locativevyākulitahṛdaye vyākulitahṛdayayoḥ vyākulitahṛdayeṣu

Compound vyākulitahṛdaya -

Adverb -vyākulitahṛdayam -vyākulitahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria