Declension table of ?vyākulitāntarātmanā

Deva

FeminineSingularDualPlural
Nominativevyākulitāntarātmanā vyākulitāntarātmane vyākulitāntarātmanāḥ
Vocativevyākulitāntarātmane vyākulitāntarātmane vyākulitāntarātmanāḥ
Accusativevyākulitāntarātmanām vyākulitāntarātmane vyākulitāntarātmanāḥ
Instrumentalvyākulitāntarātmanayā vyākulitāntarātmanābhyām vyākulitāntarātmanābhiḥ
Dativevyākulitāntarātmanāyai vyākulitāntarātmanābhyām vyākulitāntarātmanābhyaḥ
Ablativevyākulitāntarātmanāyāḥ vyākulitāntarātmanābhyām vyākulitāntarātmanābhyaḥ
Genitivevyākulitāntarātmanāyāḥ vyākulitāntarātmanayoḥ vyākulitāntarātmanānām
Locativevyākulitāntarātmanāyām vyākulitāntarātmanayoḥ vyākulitāntarātmanāsu

Adverb -vyākulitāntarātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria