Declension table of ?vyākulitāntarātman

Deva

NeuterSingularDualPlural
Nominativevyākulitāntarātma vyākulitāntarātmanī vyākulitāntarātmāni
Vocativevyākulitāntarātman vyākulitāntarātma vyākulitāntarātmanī vyākulitāntarātmāni
Accusativevyākulitāntarātma vyākulitāntarātmanī vyākulitāntarātmāni
Instrumentalvyākulitāntarātmanā vyākulitāntarātmabhyām vyākulitāntarātmabhiḥ
Dativevyākulitāntarātmane vyākulitāntarātmabhyām vyākulitāntarātmabhyaḥ
Ablativevyākulitāntarātmanaḥ vyākulitāntarātmabhyām vyākulitāntarātmabhyaḥ
Genitivevyākulitāntarātmanaḥ vyākulitāntarātmanoḥ vyākulitāntarātmanām
Locativevyākulitāntarātmani vyākulitāntarātmanoḥ vyākulitāntarātmasu

Compound vyākulitāntarātma -

Adverb -vyākulitāntarātma -vyākulitāntarātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria