Declension table of ?vyākulitāntarātman

Deva

MasculineSingularDualPlural
Nominativevyākulitāntarātmā vyākulitāntarātmānau vyākulitāntarātmānaḥ
Vocativevyākulitāntarātman vyākulitāntarātmānau vyākulitāntarātmānaḥ
Accusativevyākulitāntarātmānam vyākulitāntarātmānau vyākulitāntarātmanaḥ
Instrumentalvyākulitāntarātmanā vyākulitāntarātmabhyām vyākulitāntarātmabhiḥ
Dativevyākulitāntarātmane vyākulitāntarātmabhyām vyākulitāntarātmabhyaḥ
Ablativevyākulitāntarātmanaḥ vyākulitāntarātmabhyām vyākulitāntarātmabhyaḥ
Genitivevyākulitāntarātmanaḥ vyākulitāntarātmanoḥ vyākulitāntarātmanām
Locativevyākulitāntarātmani vyākulitāntarātmanoḥ vyākulitāntarātmasu

Compound vyākulitāntarātma -

Adverb -vyākulitāntarātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria