Declension table of ?vyākulitā

Deva

FeminineSingularDualPlural
Nominativevyākulitā vyākulite vyākulitāḥ
Vocativevyākulite vyākulite vyākulitāḥ
Accusativevyākulitām vyākulite vyākulitāḥ
Instrumentalvyākulitayā vyākulitābhyām vyākulitābhiḥ
Dativevyākulitāyai vyākulitābhyām vyākulitābhyaḥ
Ablativevyākulitāyāḥ vyākulitābhyām vyākulitābhyaḥ
Genitivevyākulitāyāḥ vyākulitayoḥ vyākulitānām
Locativevyākulitāyām vyākulitayoḥ vyākulitāsu

Adverb -vyākulitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria