Declension table of ?vyākulita

Deva

NeuterSingularDualPlural
Nominativevyākulitam vyākulite vyākulitāni
Vocativevyākulita vyākulite vyākulitāni
Accusativevyākulitam vyākulite vyākulitāni
Instrumentalvyākulitena vyākulitābhyām vyākulitaiḥ
Dativevyākulitāya vyākulitābhyām vyākulitebhyaḥ
Ablativevyākulitāt vyākulitābhyām vyākulitebhyaḥ
Genitivevyākulitasya vyākulitayoḥ vyākulitānām
Locativevyākulite vyākulitayoḥ vyākuliteṣu

Compound vyākulita -

Adverb -vyākulitam -vyākulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria