Declension table of ?vyākulīkṛta

Deva

NeuterSingularDualPlural
Nominativevyākulīkṛtam vyākulīkṛte vyākulīkṛtāni
Vocativevyākulīkṛta vyākulīkṛte vyākulīkṛtāni
Accusativevyākulīkṛtam vyākulīkṛte vyākulīkṛtāni
Instrumentalvyākulīkṛtena vyākulīkṛtābhyām vyākulīkṛtaiḥ
Dativevyākulīkṛtāya vyākulīkṛtābhyām vyākulīkṛtebhyaḥ
Ablativevyākulīkṛtāt vyākulīkṛtābhyām vyākulīkṛtebhyaḥ
Genitivevyākulīkṛtasya vyākulīkṛtayoḥ vyākulīkṛtānām
Locativevyākulīkṛte vyākulīkṛtayoḥ vyākulīkṛteṣu

Compound vyākulīkṛta -

Adverb -vyākulīkṛtam -vyākulīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria