Declension table of ?vyākulīkṛta

Deva

MasculineSingularDualPlural
Nominativevyākulīkṛtaḥ vyākulīkṛtau vyākulīkṛtāḥ
Vocativevyākulīkṛta vyākulīkṛtau vyākulīkṛtāḥ
Accusativevyākulīkṛtam vyākulīkṛtau vyākulīkṛtān
Instrumentalvyākulīkṛtena vyākulīkṛtābhyām vyākulīkṛtaiḥ vyākulīkṛtebhiḥ
Dativevyākulīkṛtāya vyākulīkṛtābhyām vyākulīkṛtebhyaḥ
Ablativevyākulīkṛtāt vyākulīkṛtābhyām vyākulīkṛtebhyaḥ
Genitivevyākulīkṛtasya vyākulīkṛtayoḥ vyākulīkṛtānām
Locativevyākulīkṛte vyākulīkṛtayoḥ vyākulīkṛteṣu

Compound vyākulīkṛta -

Adverb -vyākulīkṛtam -vyākulīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria