Declension table of ?vyākulībhūtā

Deva

FeminineSingularDualPlural
Nominativevyākulībhūtā vyākulībhūte vyākulībhūtāḥ
Vocativevyākulībhūte vyākulībhūte vyākulībhūtāḥ
Accusativevyākulībhūtām vyākulībhūte vyākulībhūtāḥ
Instrumentalvyākulībhūtayā vyākulībhūtābhyām vyākulībhūtābhiḥ
Dativevyākulībhūtāyai vyākulībhūtābhyām vyākulībhūtābhyaḥ
Ablativevyākulībhūtāyāḥ vyākulībhūtābhyām vyākulībhūtābhyaḥ
Genitivevyākulībhūtāyāḥ vyākulībhūtayoḥ vyākulībhūtānām
Locativevyākulībhūtāyām vyākulībhūtayoḥ vyākulībhūtāsu

Adverb -vyākulībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria